पा॒हि विश्व॑स्माद्र॒क्षसो॒ अरा॑व्ण॒: प्र स्म॒ वाजे॑षु नोऽव । त्वामिद्धि नेदि॑ष्ठं दे॒वता॑तय आ॒पिं नक्षा॑महे वृ॒धे ॥
pāhi viśvasmād rakṣaso arāvṇaḥ pra sma vājeṣu no va | tvām id dhi nediṣṭhaṁ devatātaya āpiṁ nakṣāmahe vṛdhe ||
पा॒हि । विश्व॑स्मात् । र॒क्षसः॑ । अरा॑व्णः । प्र । स्म॒ । वाजे॑षु । नः॒ । अ॒व॒ । त्वाम् । इत् । हि । नेदि॑ष्ठम् । दे॒वऽता॑तये । आ॒पिम् । नक्षा॑महे । वृ॒धे ॥ ८.६०.१०
शिव शंकर शर्मा
हरिशरण सिद्धान्तालंकार
नेदिष्ठ आपि
