उ॒प॒ह्व॒रे गि॑री॒णां सं॑ग॒थे च॑ न॒दीना॑म् । धि॒या विप्रो॑ अजायत ॥
upahvare girīṇāṁ saṁgathe ca nadīnām | dhiyā vipro ajāyata ||
उ॒प॒ऽह्व॒रे । गि॒री॒णाम् । स॒म्ऽग॒थे । च॒ । न॒दीना॑म् । धि॒या । विप्रः॑ । अ॒जा॒य॒त॒ ॥ ८.६.२८
शिव शंकर शर्मा
किस रीति से मनुष्य मेधावी या ब्राह्मण होता है, यह शिक्षा इससे देते हैं।
आर्यमुनि
अब परमात्मा की सर्वव्यापकता कथन करते हैं।
हरिशरण सिद्धान्तालंकार
गिरि नदि के संपर्क में विप्रों का निर्माण
शिव शंकर शर्मा
कया रीत्या मनुष्यो मेधावी ब्राह्मणो वा भवतीत्यनया शिक्षते।
आर्यमुनि
अथ परमात्मनः सर्वव्यापकत्वं कथ्यते।
