यद॒ङ्ग त॑विषी॒यस॒ इन्द्र॑ प्र॒राज॑सि क्षि॒तीः । म॒हाँ अ॑पा॒र ओज॑सा ॥
yad aṅga taviṣīyasa indra prarājasi kṣitīḥ | mahām̐ apāra ojasā ||
यत् । अ॒ङ्ग । त॒वि॒षी॒ऽयसे॑ । इन्द्र॑ । प्र॒ऽराज॑सि । क्षि॒तीः । म॒हान् । अ॒पा॒रः । ओज॑सा ॥ ८.६.२६
शिव शंकर शर्मा
इन्द्र का महत्त्व दिखलाते हैं।
आर्यमुनि
अब परमात्मा की महिमा वर्णन करते हैं।
हरिशरण सिद्धान्तालंकार
महान् ओजस्वी
शिव शंकर शर्मा
इन्द्रस्य महत्त्वं प्रदर्श्यते।
आर्यमुनि
अथ परमात्मनो महिमा वर्ण्यते।
