आ न॑ इन्द्र म॒हीमिषं॒ पुरं॒ न द॑र्षि॒ गोम॑तीम् । उ॒त प्र॒जां सु॒वीर्य॑म् ॥
ā na indra mahīm iṣam puraṁ na darṣi gomatīm | uta prajāṁ suvīryam ||
आ । नः॒ । इ॒न्द्र॒ । म॒हीम् । इष॑म् । पुर॑म् । न । द॒र्षि॒ । गोऽम॑तीम् । उ॒त । प्र॒ऽजाम् । सु॒ऽवीर्य॑म् ॥ ८.६.२३
शिव शंकर शर्मा
इन्द्र की प्रार्थना करते हैं।
आर्यमुनि
अथ धन वा जनों के लिये परमात्मा से प्रार्थना करना कथन करते हैं।
हरिशरण सिद्धान्तालंकार
उत्तम साधन व उत्तम फल
शिव शंकर शर्मा
इन्द्रस्य प्रार्थना क्रियते।
आर्यमुनि
अथ धनाद्यर्थं परमात्मप्रार्थना कथ्यते।
