प्र॒जामृ॒तस्य॒ पिप्र॑त॒: प्र यद्भर॑न्त॒ वह्न॑यः । विप्रा॑ ऋ॒तस्य॒ वाह॑सा ॥
prajām ṛtasya piprataḥ pra yad bharanta vahnayaḥ | viprā ṛtasya vāhasā ||
प्र॒ऽजाम् । ऋ॒तस्य॑ । पिप्र॑तः । प्र । यत् । भर॑न्त । वह्न॑यः । विप्राः॑ । ऋ॒तस्य॑ । वाह॑सा ॥ ८.६.२
शिव शंकर शर्मा
फिर उसी विषय को कहते हैं।
आर्यमुनि
अब परमात्मा को सत्य का स्रोत कथन करते हैं।
हरिशरण सिद्धान्तालंकार
विप्र
शिव शंकर शर्मा
पुनस्तमर्थमाह।
आर्यमुनि
अथ परमात्मनः सत्यस्य स्रोतस्त्वं कथ्यते।
