य इ॒मे रोद॑सी म॒ही स॑मी॒ची स॒मज॑ग्रभीत् । तमो॑भिरिन्द्र॒ तं गु॑हः ॥
ya ime rodasī mahī samīcī samajagrabhīt | tamobhir indra taṁ guhaḥ ||
यः । इ॒मे इति॑ । रोद॑सी॒ इति॑ । म॒ही इति॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । स॒म्ऽअज॑ग्रभीत् । तमः॑ऽभिः । इ॒न्द्र॒ । तम् । गु॒हः॒ ॥ ८.६.१७
शिव शंकर शर्मा
विघ्नविनाशार्थ पुनः परमात्मा की प्रार्थना करते हैं।
आर्यमुनि
अब लोकलोकान्तरविषयक परमात्मा का महत्त्व वर्णन करते हैं।
हरिशरण सिद्धान्तालंकार
मही समीची रोदसी
शिव शंकर शर्मा
विघ्नविशाय पुनरपि परमात्मा प्रार्थ्यते।
आर्यमुनि
अथ लोकलोकान्तरविषयकं परमात्ममहत्त्वं कथ्यते।
