अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑ । अ॒हं सूर्य॑ इवाजनि ॥
aham id dhi pituṣ pari medhām ṛtasya jagrabha | ahaṁ sūrya ivājani ||
अ॒हम् । इत् । हि । पि॒तुः । परि॑ । मे॒धाम् । ऋ॒तस्य॑ । ज॒ग्रभ॑ । अ॒हम् । सूर्यः॑ऽइव । अ॒ज॒नि॒ ॥ ८.६.१०
शिव शंकर शर्मा
इससे ईश्वर के प्रति कृतज्ञता प्रकाशित करते हैं।
आर्यमुनि
अब उपासक की उक्ति कथन करते हैं।
हरिशरण सिद्धान्तालंकार
सूर्य के समान
शिव शंकर शर्मा
ईश्वरं प्रति कृतज्ञताऽनया प्रकाश्यते।
आर्यमुनि
अथोपासकस्योक्तिविशेषः कथ्यते।
