म॒हाँ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ इ॑व । स्तोमै॑र्व॒त्सस्य॑ वावृधे ॥
mahām̐ indro ya ojasā parjanyo vṛṣṭimām̐ iva | stomair vatsasya vāvṛdhe ||
म॒हान् । इन्द्रः॑ । यः । ओज॑सा । प॒र्जन्यः॑ । वृ॒ष्टि॒मान्ऽइ॑व । स्तोमैः॑ । व॒त्सस्य॑ । व॒वृ॒धे॒ ॥ ८.६.१
शिव शंकर शर्मा
भगवान् के महान् यश को दिखलाने के लिये अग्रिम ग्रन्थ का आरम्भ किया जाता है।
आर्यमुनि
अब सर्वशक्तिमान् परमात्मा की स्तुति करना कथन करते हैं।
हरिशरण सिद्धान्तालंकार
ओजस्विता से महान्
शिव शंकर शर्मा
भगवतो महद्यशो दर्शयितुमग्रग्रन्थारम्भः।
आर्यमुनि
अथ सर्वशक्तिमान् परमात्मा स्तूयते।
