यु॒वं मृ॒गं जा॑गृ॒वांसं॒ स्वद॑थो वा वृषण्वसू । ता न॑: पृङ्क्तमि॒षा र॒यिम् ॥
yuvam mṛgaṁ jāgṛvāṁsaṁ svadatho vā vṛṣaṇvasū | tā naḥ pṛṅktam iṣā rayim ||
यु॒वम् । मृ॒गम् । जा॒गृ॒ऽवांसम् । स्वद॑थः । वा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । ता । नः॒ । पृ॒ङ्क्त॒म् । इ॒षा । र॒यिम् ॥ ८.५.३६
शिव शंकर शर्मा
पुनः उसी विषय को कहते हैं।
आर्यमुनि
अब ऐश्वर्य्यरूप दान की प्रार्थना कथन करते हैं।
हरिशरण सिद्धान्तालंकार
'मृग जागृवान्' का मधुर जीवन
शिव शंकर शर्मा
पुनस्तमर्थमाह।
आर्यमुनि
अथैश्वर्यप्रदानाय प्रार्थ्यते।
