यु॒वं कण्वा॑य नासत्या॒ ऋपि॑रिप्ताय ह॒र्म्ये । शश्व॑दू॒तीर्द॑शस्यथः ॥
yuvaṁ kaṇvāya nāsatyā ṛpiriptāya harmye | śaśvad ūtīr daśasyathaḥ ||
यु॒वम् । कण्वा॑य । ना॒स॒त्या॒ । अपि॑ऽरिप्ताय । ह॒र्म्ये । शश्व॑त् । ऊ॒तीः । द॒श॒स्य॒थः॒ ॥ ८.५.२३
शिव शंकर शर्मा
राजा गृहादिकों की रक्षा करे, यह उपदेश देते हैं।
आर्यमुनि
हरिशरण सिद्धान्तालंकार
सब दोषों से बचाव
शिव शंकर शर्मा
गृहरक्षादिराजकर्त्तव्यतामुपदिशति।
