तेन॑ नो वाजिनीवसू॒ पश्वे॑ तो॒काय॒ शं गवे॑ । वह॑तं॒ पीव॑री॒रिष॑: ॥
tena no vājinīvasū paśve tokāya śaṁ gave | vahatam pīvarīr iṣaḥ ||
तेन॑ । नः॒ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । पश्वे॑ । तो॒काय॑ । शम् । गवे॑ । वह॑तम् । पीव॑रीः । इषः॑ ॥ ८.५.२०
शिव शंकर शर्मा
पुनः उसी अर्थ को कहते हैं।
आर्यमुनि
अब ज्ञानयोगी तथा कर्मयोगी से अपने कल्याणार्थ प्रार्थना करना कथन करते हैं।
हरिशरण सिद्धान्तालंकार
शारीरिक शान्ति [नीरोगता] व हृदय शुद्धि
शिव शंकर शर्मा
पुनस्तमर्थमाचष्टे।
आर्यमुनि
अथ तयोः पुनः स्वकल्याणार्थं प्रार्थना कथ्यते।
