वांछित मन्त्र चुनें

अदि॑तिर्न उरुष्य॒त्वदि॑ति॒: शर्म॑ यच्छतु । मा॒ता मि॒त्रस्य॑ रे॒वतो॑ऽर्य॒म्णो वरु॑णस्य चाने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥

अंग्रेज़ी लिप्यंतरण

aditir na uruṣyatv aditiḥ śarma yacchatu | mātā mitrasya revato ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

मन्त्र उच्चारण
पद पाठ

अदि॑तिः । नः॒ । उ॒रु॒ष्य॒तु॒ । अदि॑तिः । शर्म॑ । य॒च्छ॒तु॒ । मा॒ता । मि॒त्रस्य॑ । रे॒वतः॑ । अ॒र्य॒म्णः । वरु॑णस्य । च॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥ ८.४७.९

ऋग्वेद » मण्डल:8» सूक्त:47» मन्त्र:9 | अष्टक:6» अध्याय:4» वर्ग:8» मन्त्र:4 | मण्डल:8» अनुवाक:6» मन्त्र:9


0 बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे सभाध्यक्ष जनो ! (परिह्वृता+इत्) क्लेश से ही (अना) प्राण धारण करता हुआ (जनः) जन (युष्मादत्तस्य) आपसे पुरस्कारस्वरूप धन पाकर (वायति) जगत् में बढ़ता है (देवाः) हे देवो ! (आशवः) हे शीघ्रगामी जनो (आदित्याः) हे सभ्य पुरुषो ! (यम्) जिस सज्जन के निकट (अहेतनः) आप जाते हैं (अदभ्रम्) वह अधिक आनन्द, बहुत धन और बहुत सुख पाता है (अनेहसः) इत्यादि पूर्ववत् ॥६॥
भावार्थभाषाः - राष्ट्रनियमानुकूल चलने से जगत् में कल्याण होता है। राष्ट्र चलानेवाले विद्वान् हितैषी अस्वार्थी और विषयविमुख होने चाहियें ॥६॥
0 बार पढ़ा गया

हरिशरण सिद्धान्तालंकार

अदिति

पदार्थान्वयभाषाः - [१] (अदिति:) = अदीना देवमाता-हमें दीनता से ऊपर उठानेवाली और दिव्यगुणों को जन्म देनेवाली स्वास्थ्य की देवता (नः) = हमें (उरुष्यतु) = रक्षित करे। यह (अदितिः) = स्वास्थ्य की देवता (शर्म) = सुख को (यच्छतु) = दे। [२] यह स्वास्थ्य की देवता (मित्रस्य) = मित्र की (रेवतः) = रेवान् की (अर्यम्णः) = अर्यमा की (च वरुणस्य) = और वरुण की माता - निर्माण करनेवाली है। यह हमें स्नेहवाला [मित्र] धनवान् [रेवान्] संयमी [अर्यमा] व निर्दोष [वरुण] बनाती है। हे देवो ! (वः) = आपके (ऊतयः) = रक्षण (अनेहसः) = हमें निष्पाप बनाते हैं। (वः) = आपके (ऊतयः) = रक्षण (सु ऊतयः) = उत्तम रक्षण हैं।
भावार्थभाषाः - भावार्थ- स्वास्थ्य हमें रक्षित करता है - सुखी बनाता है। यह हमें स्नेहवाला, धनी, संयमी व निर्देष बनाता है।
0 बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - परिह्वृता+इत्=क्लेशेनैव। अना=प्राणान् धारयन् जनः। युष्मादत्तस्य=युष्माभिर्दत्तं धनं प्राप्य। वायति=वर्धते। हे देवाः। हे आशवः=शीघ्रगामिनः ! हे आदित्याः=सभासदः ! यूयम्। यं=जनम्। अहेतन=प्राप्नुथ। स जनः। अदभ्रमनल्पं धनं प्राप्नोति। शिष्टं व्याख्यातम् ॥६॥
0 बार पढ़ा गया

डॉ. तुलसी राम

पदार्थान्वयभाषाः - May Aditi, Mother Nature, save us. May Aditi, mother earth, provide us a restful home. May Aditi, mother of Mitra, prosperous Aryama and Varuna provide us peace and happiness. Sinless are your protections, holy your safeguards, holily protected.