आ स ए॑तु॒ य ईव॒दाँ अदे॑वः पू॒र्तमा॑द॒दे । यथा॑ चि॒द्वशो॑ अ॒श्व्यः पृ॑थु॒श्रव॑सि कानी॒ते॒३॒॑ऽस्या व्युष्या॑द॒दे ॥
ā sa etu ya īvad ām̐ adevaḥ pūrtam ādade | yathā cid vaśo aśvyaḥ pṛthuśravasi kānīte syā vyuṣy ādade ||
आ । सः । ए॒तु॒ । यः । ईवत् । आ । अदे॑वः । पू॒र्तम् । आ॒ऽद॒दे । यथा॑ । चि॒त् । वशः॑ । अ॒श्व्यः । पृ॒थु॒ऽश्रव॑सि । कानी॒ते । अ॒स्याः । वि॒ऽउषि॑ । आ॒ऽद॒दे ॥ ८.४६.२१
शिव शंकर शर्मा
हरिशरण सिद्धान्तालंकार
क्रियाशीलता व 'पूर्तं कर्मों' को करना
