उ॒त त्वं म॑घवञ्छृणु॒ यस्ते॒ वष्टि॑ व॒वक्षि॒ तत् । यद्वी॒ळया॑सि वी॒ळु तत् ॥
uta tvam maghavañ chṛṇu yas te vaṣṭi vavakṣi tat | yad vīḻayāsi vīḻu tat ||
उ॒त । त्वम् । म॒घ॒ऽव॒न् । शृ॒णु॒ । यः । ते॒ । वष्टि॑ । व॒वक्षि॑ । तत् । यत् । वी॒ळया॑सि । वी॒ळु । तत् ॥ ८.४५.६
शिव शंकर शर्मा
इस ऋचा से फल दिखलाते हैं।
हरिशरण सिद्धान्तालंकार
कामना की पूर्ति व बल की प्राप्ति
शिव शंकर शर्मा
अनया फलमादिशति।
