वांछित मन्त्र चुनें

ए॒क॒राळ॒स्य भुव॑नस्य राजसि शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑: । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥

अंग्रेज़ी लिप्यंतरण

ekarāḻ asya bhuvanasya rājasi śacīpata indra viśvābhir ūtibhiḥ | mādhyaṁdinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ ||

मन्त्र उच्चारण
पद पाठ

ए॒क॒ऽराट् । अ॒स्य । भुव॑नस्य । रा॒ज॒सि॒ । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥ ८.३७.३

ऋग्वेद » मण्डल:8» सूक्त:37» मन्त्र:3 | अष्टक:6» अध्याय:3» वर्ग:19» मन्त्र:3 | मण्डल:8» अनुवाक:5» मन्त्र:3


0 बार पढ़ा गया

हरिशरण सिद्धान्तालंकार

'एकराट्' प्रभु

पदार्थान्वयभाषाः - हे (शचीपते) = सब कर्मों व प्रज्ञानों के स्वामिन् (इन्द्रः) = शत्रुविद्रावक प्रभो! आप (विश्वाभिः ऊतिभिः) = सब रक्षणों के द्वारा (अस्य भुवनस्य) = इस ब्रह्माण्ड के (एकराट्) = अद्वितीय शासक होते हुए (राजसि) = दीप्त हो रहे हैं। अवशिष्ट मन्त्र भाग मन्त्र संख्या एक पर द्रष्टव्य है।
भावार्थभाषाः - भावार्थ- प्रभु ही सम्पूर्ण ब्रह्माण्ड के शासक व नियामक रूप से दीप्त हो रहे हैं।
0 बार पढ़ा गया

डॉ. तुलसी राम

पदार्थान्वयभाषाः - Indra, lord of holy word and great action, with all your protections and promotions you shine and rule over the one earthly world of existence. O lord of the thunderbolt, destroyer of darkness and evil, adorable beyond criticism and calumny, come and taste the soma of our success at the mid-day session of our yajnic programme.