वांछित मन्त्र चुनें

अ॒र्वाग्रथं॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ । आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥

अंग्रेज़ी लिप्यंतरण

arvāg rathaṁ ni yacchatam pibataṁ somyam madhu | ā yātam aśvinā gatam avasyur vām ahaṁ huve dhattaṁ ratnāni dāśuṣe ||

पद पाठ

अ॒र्वाक् । रथ॑म् । नि । य॒च्छ॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ । आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥ ८.३५.२२

ऋग्वेद » मण्डल:8» सूक्त:35» मन्त्र:22 | अष्टक:6» अध्याय:3» वर्ग:17» मन्त्र:4 | मण्डल:8» अनुवाक:5» मन्त्र:22


0 बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अश्विना) हे राजन् तथा मन्त्रिवर्ग ! आप स्वकीय (रथम्) रथ को (अर्वाग्) हम लोगों की ओर (नियच्छतम्) लावें, लाकर (सोम्यम्) सोमरसयुक्त (मधु) मधु को (पिबतम्) पीवें। हे देवो ! (आयातम्) हमारी ओर आवें (आगतम्) पुनः पुनः आवें (आवस्युः) रक्षाभिलाषी (अहम्) मैं (वाम्) आप दोनों को (हुवे) बुलाता हूँ। (दाशुषे) मुझ भक्त को (रत्नानि+धत्तम्) रत्न देवें ॥२२॥
0 बार पढ़ा गया

हरिशरण सिद्धान्तालंकार

अन्तर्मुखी वृत्ति व रणीय रत्नों का धारण

पदार्थान्वयभाषाः - [१] हे (अश्विना) = प्राणापानो! आप (रथम्) = शरीर रथ को (अर्वाक्) = अन्तर्मुखी वृत्तिवाला बनाते हुए (नियच्छतम्) = विषय-वासनाओं में जाने से रोको। और (सोम्यम्) = सोम-सम्बन्धी (मधु) = मधु का, सारभूत वस्तु का (पिबतम्) = पान करो। हे प्राणापानो! आप (आयातम्) = हमें प्राप्त होवो । (आगतम्) = अवश्य ही प्राप्त होवो। [२] (अवस्युः) = रक्षण की कामनावाला (अहम्) = मैं (वाम्) = आप दोनों को (हुवे) = पुकारता हूँ। (दाशुषे) = आपके प्रति अपना अर्पण करनेवाले मेरे लिये आप की साधना में प्रवृत्त मेरे लिये (रत्नानि) = रमणीय धनों को (धत्तम्) = धारण करिये।
भावार्थभाषाः - भावार्थ- प्राणसाधना से [क] शरीर - रथ की वृत्ति अन्तर्मुखी होती है, इन्द्रियाँ विषयों में नहीं भटकती। [ख] सोम का शरीर में रक्षण होता है, [ग] रोगों से रक्षण होता है, [घ] और शरीर में रमणीय रत्नों का धारण होता है।
0 बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अश्विना राजानौ ! स्वकीयं रथम्। अर्वागस्मदभिमुखं। नियच्छतं प्रेरयतम्। इदं सोम्यं मधु पिबतम्। अस्मान् आयातमागच्छतम्। पुनः पुनरागतमागच्छतम्। हे देवौ ! अवस्युः रक्षणकामोऽहम्। वां युवाम् हुवे। आह्वयामि। दाशुषे भक्ताय मह्यं रत्नानि रमणीयानि विज्ञानानि धत्तं दत्तमित्यर्थः ॥२२॥
0 बार पढ़ा गया

डॉ. तुलसी राम

पदार्थान्वयभाषाः - Ashvins, divine twin powers of the social order, direct the chariot hitherward, drink the honey sweets of soma distilled by us. Come, go round and come again. Praying for protection and support for advancement, I call upon you: Come and bring the jewel gifts of life for the generous yajaka.