वांछित मन्त्र चुनें

ऋ॒भु॒मन्ता॑ वृषणा॒ वाज॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥

अंग्रेज़ी लिप्यंतरण

ṛbhumantā vṛṣaṇā vājavantā marutvantā jaritur gacchatho havam | sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā ||

पद पाठ

ऋ॒भु॒ऽमन्ता॑ । वृ॒ष॒णा॒ । वाज॑ऽवन्ता । म॒रुत्व॑न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव॑म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.१५

ऋग्वेद » मण्डल:8» सूक्त:35» मन्त्र:15 | अष्टक:6» अध्याय:3» वर्ग:16» मन्त्र:3 | मण्डल:8» अनुवाक:5» मन्त्र:15


0 बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजन् ! तथा हे मन्त्रिदल ! आप दोनों (ऋभुमन्ता) तक्षा, वरही, लोहार, सुनार, रथकार इस प्रकार के व्यवसायी पुरुषों का नाम ऋभु है, उनसे युक्त हैं। पुनः (वृषणा) अन्नादि पदार्थों की वर्षा करनेवाले हैं। पुनः (वाजवन्ता) ज्ञान-विज्ञानसंयुक्त हैं। शेष पूर्ववत् ॥१५॥
0 बार पढ़ा गया

हरिशरण सिद्धान्तालंकार

ऋभुमन्ता-वृषणा-वाजवन्ता

पदार्थान्वयभाषाः - [१] हे (अश्विना) = प्राणापानो! आप (ऋभुमन्ता) = ऋभुवाले हो [ऋतेन भाति] सत्यज्ञान दीत होनेवाले हो। (वृषणा) = सुखों का वर्षण करनेवाले हो और (वाजवन्ता) = प्रशस्त बलवाले हो अवशिष्ट मन्त्र भाग १३ पर द्रष्टव्य है।
भावार्थभाषाः - भावार्थ- प्राणसाधना से सत्यज्ञान, सुख तथा शक्ति प्राप्त होती है।
0 बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजानौ ! युवाम्। ऋभुमन्ता। तक्षा, लोहकारः स्वर्णकारो रथकार इत्येवंविधा व्यवसायिवर्गा ऋभव उच्यन्ते। तैर्युक्तौ स्थः। पुनः युवां वृषणा=अन्नादीनां वर्षितारौ स्थः। पुनः वाजवन्ता=ज्ञानिनौ स्थः व्याख्यातमन्यत् ॥१५॥
0 बार पढ़ा गया

डॉ. तुलसी राम

पदार्थान्वयभाषाः - Ashvins, generous divinities of humanity, blest with the Rbhus, engineers, technicians and craftsmen, Vajins, pioneers moving forward at top speed, Maruts, vibrant forces of defence and protection, rise to the call of the celebrant and go forward with the Adityas, visionaries of the nation, children of mother earth, in unison with the sun and the dawn of every new day.