वांछित मन्त्र चुनें

अङ्गि॑रस्वन्ता उ॒त विष्णु॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥

अंग्रेज़ी लिप्यंतरण

aṅgirasvantā uta viṣṇuvantā marutvantā jaritur gacchatho havam | sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā ||

पद पाठ

अङ्गि॑रस्वन्तौ । उ॒त । विष्णु॑ऽवन्ता । म॒रुत्व॑न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव॑म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.१४

ऋग्वेद » मण्डल:8» सूक्त:35» मन्त्र:14 | अष्टक:6» अध्याय:3» वर्ग:16» मन्त्र:2 | मण्डल:8» अनुवाक:5» मन्त्र:14


0 बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (उत) और भी हे राजन् ! तथा सभाध्यक्षादि ! आप दोनों (अङ्गिरस्वन्ता) अग्निहोत्रादि शुभ कर्मों से युक्त हैं और (विष्णुवन्ता) भगवान् की आज्ञाओं से युक्त हैं। शेष पूर्ववत् ॥१४॥
0 बार पढ़ा गया

हरिशरण सिद्धान्तालंकार

अंगरस

पदार्थान्वयभाषाः - [१] हे (अश्विना) = प्राणापानो! आप (अंगिरस्वन्ता) = अंग-प्रत्यंग में रसवाले हो (उत) = और (विष्णुवन्ता) = [विष् व्याप्तौ] व्यापकता व उदारता की वृत्तिवाले हो । अवशिष्ट मन्त्र भाग १३ पर द्रष्टव्य है।
भावार्थभाषाः - भावार्थ- प्राणसाधना से अंग-प्रत्यंग रसवाले बने रहते हैं और हृदय की उदारता प्राप्त होती
0 बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - उत अपि च। हे राजानौ ! युवाम्। अङ्गिरस्वन्ता=अङ्गिरा अग्निः। तेन अग्निहोत्रादिकर्माणि लक्ष्यन्ते तैर्युक्तौ स्थः। पुनः विष्णुर्भगवान् व्यापकः। तेन युक्तौ स्थः। व्याख्यातमन्यत् ॥१४॥
0 बार पढ़ा गया

डॉ. तुलसी राम

पदार्थान्वयभाषाः - Blest with Angirasas, continuous freshness of life breath and vital energy, Vishnu, omnipresent vision and power of divinity, Maruts, vibrant force and velocity of the winds, rise instantly to the call of the celebrant, Ashvins, and come with the Adityas in progression like the sun’s in the zodiacs and in unison with the sun and the dawn at the rise of every new day.