वांछित मन्त्र चुनें

ह॒तं च॒ शत्रू॒न्यत॑तं च मि॒त्रिण॑: प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥

अंग्रेज़ी लिप्यंतरण

hataṁ ca śatrūn yatataṁ ca mitriṇaḥ prajāṁ ca dhattaṁ draviṇaṁ ca dhattam | sajoṣasā uṣasā sūryeṇa corjaṁ no dhattam aśvinā ||

पद पाठ

ह॒तम् । च॒ । शत्रू॑न् । यत॑तम् । च॒ । मि॒त्रिणः॑ । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.१२

ऋग्वेद » मण्डल:8» सूक्त:35» मन्त्र:12 | अष्टक:6» अध्याय:3» वर्ग:15» मन्त्र:6 | मण्डल:8» अनुवाक:5» मन्त्र:12


0 बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजन् ! तथा हे मन्त्रिदल ! आप (शत्रून्) शत्रुओं को (हतम्) विनष्ट करें (च) और (मित्रिणः) मैत्रीयुक्त पुरुषों के निकट (यततम्) जाया करें। शेष पूर्ववत् ॥१२॥
0 बार पढ़ा गया

हरिशरण सिद्धान्तालंकार

शत्रुहनन-मित्र प्राप्ति

पदार्थान्वयभाषाः - [१] हे (अश्विना) = प्राणापानो! आप (शत्रून् हतं च) = काम-क्रोध-लोभ आदि शत्रुओं का संहार करो। (च मित्रिणः) = स्नेह करनेवाले, दया दान दाक्षिण्य आदि भावों को (यततम्) = अपना साथी बनाओ। अवशिष्ट मन्त्रभाग १० पर व्याख्यात है।
भावार्थभाषाः - भावार्थ- प्राणसाधना से काम-क्रोध-लोभ आदि का विनाश होकर, दया दान दाक्षिण्य आदि उत्तम भावों की वृद्धि होती है।
0 बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजानौ ! युवाम्। शत्रून् हतं=हिंस्तम्। च पुनः। मित्रिणो मैत्रीयुक्तांश्च पुरुषान्। यततञ्च गच्छतञ्च। व्याख्यातमन्यत् ॥१२॥
0 बार पढ़ा गया

डॉ. तुलसी राम

पदार्थान्वयभाषाः - Eliminate the adversaries, adversities and the negativities, exercise and advance the friendly forces with love for cooperation, sustain and maintain the people in a state of happiness, bear, bring and hold wealth and power with assets for the nation. O twin divines, come and bring us energy and advancement in unison with the sun and the dawn of a new day, hold on and relent not.