ह॒तं च॒ शत्रू॒न्यत॑तं च मि॒त्रिण॑: प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥
hataṁ ca śatrūn yatataṁ ca mitriṇaḥ prajāṁ ca dhattaṁ draviṇaṁ ca dhattam | sajoṣasā uṣasā sūryeṇa corjaṁ no dhattam aśvinā ||
ह॒तम् । च॒ । शत्रू॑न् । यत॑तम् । च॒ । मि॒त्रिणः॑ । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.१२
शिव शंकर शर्मा
हरिशरण सिद्धान्तालंकार
शत्रुहनन-मित्र प्राप्ति
