श॒ग्धी न॑ इन्द्र॒ यत्त्वा॑ र॒यिं यामि॑ सु॒वीर्य॑म् । श॒ग्धि वाजा॑य प्रथ॒मं सिषा॑सते श॒ग्धि स्तोमा॑य पूर्व्य ॥
śagdhī na indra yat tvā rayiṁ yāmi suvīryam | śagdhi vājāya prathamaṁ siṣāsate śagdhi stomāya pūrvya ||
श॒ग्धि । नः॒ । इ॒न्द्र॒ । यत् । त्वा॒ । र॒यिम् । यामि॑ । सु॒ऽवीर्य॑म् । श॒ग्धि । वाजा॑य । प्र॒थ॒मम् । सिसा॑सते । श॒ग्धि । स्तोमा॑य । पू॒र्व्य॒ ॥ ८.३.११
शिव शंकर शर्मा
क्या प्रार्थना करनी चाहिये, यह शिक्षा देते हैं।
आर्यमुनि
अब कर्मयोगी से धन की याचना करना कथन करते हैं।
हरिशरण सिद्धान्तालंकार
शक्ति के द्वारा पालन व पूरण
शिव शंकर शर्मा
किं प्रार्थनीयमिति शिक्षते।
आर्यमुनि
अथ कर्मयोगिसकाशात् धनं प्रार्थ्यते।
