अ॒श्विना॒ स्वृ॑षे स्तुहि कु॒वित्ते॒ श्रव॑तो॒ हव॑म् । नेदी॑यसः कूळयातः प॒णीँरु॒त ॥
aśvinā sv ṛṣe stuhi kuvit te śravato havam | nedīyasaḥ kūḻayātaḥ paṇīm̐r uta ||
अ॒श्विना॑ । सु । ऋ॒षे॒ । स्तु॒हि॒ । कु॒वित् । ते॒ । श्रव॑तः । हव॑म् । नेदी॑यसः । कू॒ळ॒या॒तः॒ । प॒णीन् । उ॒त ॥ ८.२६.१०
शिव शंकर शर्मा
पुनः उसी को कहते हैं।
हरिशरण सिद्धान्तालंकार
श्रवतो हवम्
शिव शंकर शर्मा
पुनस्तमर्थमाह।
