ता वां॒ विश्व॑स्य गो॒पा दे॒वा दे॒वेषु॑ य॒ज्ञिया॑ । ऋ॒तावा॑ना यजसे पू॒तद॑क्षसा ॥
tā vāṁ viśvasya gopā devā deveṣu yajñiyā | ṛtāvānā yajase pūtadakṣasā ||
ता । वा॒म् । विश्व॑स्य । गो॒पा । दे॒वा । दे॒वेषु॑ । य॒ज्ञिया॑ । ऋ॒तऽवा॑ना । य॒ज॒से॒ । पू॒तऽद॑क्षसा ॥ ८.२५.१
शिव शंकर शर्मा
अब ब्राह्मण और क्षत्रिय के धर्मों को दिखलाते हैं।
हरिशरण सिद्धान्तालंकार
'संसार के रक्षक' मित्रावरुण
शिव शंकर शर्मा
अथ ब्राह्मणक्षत्रियधर्मान् दर्शयति।
