शव॑सा॒ ह्यसि॑ श्रु॒तो वृ॑त्र॒हत्ये॑न वृत्र॒हा । म॒घैर्म॒घोनो॒ अति॑ शूर दाशसि ॥
śavasā hy asi śruto vṛtrahatyena vṛtrahā | maghair maghono ati śūra dāśasi ||
शव॑सा । हि । असि॑ । श्रु॒तः । वृ॒त्र॒ऽहत्ये॑न । वृ॒त्र॒ऽहा । म॒घैः । म॒घोनः॑ । अति॑ । शू॒र॒ । दा॒श॒सि॒ ॥ ८.२४.२
शिव शंकर शर्मा
इससे इन्द्र की स्तुति करते हैं।
हरिशरण सिद्धान्तालंकार
वासना - विनाश व ऐश्वर्यदान
शिव शंकर शर्मा
इन्द्रं स्तौति।
