यो अ॑स्मै ह॒व्यदा॑तिभि॒राहु॑तिं॒ मर्तोऽवि॑धत् । भूरि॒ पोषं॒ स ध॑त्ते वी॒रव॒द्यश॑: ॥
yo asmai havyadātibhir āhutim marto vidhat | bhūri poṣaṁ sa dhatte vīravad yaśaḥ ||
यः । अ॒स्मै॒ । ह॒व्यदा॑तिऽभिः । आऽहु॑तिम् । मर्तः॑ । अवि॑धत् । भूरि॑ । पोष॑म् । सः । ध॒त्ते॒ । वी॒रऽव॑त् । यशः॑ ॥ ८.२३.२१
शिव शंकर शर्मा
उपासना का फल दिखलाते हैं।
आर्यमुनि
अब उक्त यज्ञ का फल कथन करते हैं।
हरिशरण सिद्धान्तालंकार
भूरि षोषं, वीरवद् यशः
शिव शंकर शर्मा
उपासनाफलं दर्शयति।
आर्यमुनि
अथ यज्ञानां प्रकारान्तरेण फलं वर्ण्यते।
