यून॑ ऊ॒ षु नवि॑ष्ठया॒ वृष्ण॑: पाव॒काँ अ॒भि सो॑भरे गि॒रा । गाय॒ गा इ॑व॒ चर्कृ॑षत् ॥
yūna ū ṣu naviṣṭhayā vṛṣṇaḥ pāvakām̐ abhi sobhare girā | gāya gā iva carkṛṣat ||
यूनः॑ । ऊँ॒ इति॑ । सु । नवि॑ष्ठया । वृष्णः॑ । पा॒व॒कान् । अ॒भि । सो॒भ॒रे॒ । गि॒रा । गाय॑ । गाःऽइ॑व । चर्कृ॑षत् ॥ ८.२०.१९
शिव शंकर शर्मा
पुनः उसी विषय की आवृत्ति है।
आर्यमुनि
अब सब योद्धाओं के स्वामी राजा का सम्बोधन करके वीरसत्कार का उपदेश कथन करते हैं।
हरिशरण सिद्धान्तालंकार
'युवा वृषा-पावक' प्राण
शिव शंकर शर्मा
पुनस्तस्यैव विषयस्यावृत्तिः।
आर्यमुनि
सम्प्रति योद्धृस्वामिनं राजानं संबोध्य तेषां सत्क्रिया वर्ण्यते।
