शुचि॑रसि पुरुनि॒ष्ठाः क्षी॒रैर्म॑ध्य॒त आशी॑र्तः । द॒ध्ना मन्दि॑ष्ठ॒: शूर॑स्य ॥
śucir asi puruniṣṭhāḥ kṣīrair madhyata āśīrtaḥ | dadhnā mandiṣṭhaḥ śūrasya ||
शुचिः॑ । अ॒सि॒ । पु॒रु॒निः॒ऽस्थाः । क्षी॒रैः । म॒ध्य॒तः । आऽशी॑र्तः । द॒ध्ना । मन्दि॑ष्ठः । शूर॑स्य ॥ ८.२.९
शिव शंकर शर्मा
स्वकर्मों से ईश्वर को प्रसन्न करो, यह वाञ्छा इससे दिखलाते हैं।
आर्यमुनि
अब वीरों के लिये बलकारक भक्ष्य पदार्थों का विधान कथन करते हैं।
हरिशरण सिद्धान्तालंकार
शुचिः मन्दिष्ठः
शिव शंकर शर्मा
स्वकर्मभिरीश्वरं प्रसादयेति वाञ्छानया दर्शयति।
आर्यमुनि
अथ वीरेभ्यो बलोत्पादकभक्ष्यपदार्था उच्यन्ते।
