शिक्षा॑ विभिन्दो अस्मै च॒त्वार्य॒युता॒ दद॑त् । अ॒ष्टा प॒रः स॒हस्रा॑ ॥
śikṣā vibhindo asmai catvāry ayutā dadat | aṣṭā paraḥ sahasrā ||
शिक्ष॑ । वि॒भि॒न्दो॒ इति॑ विऽभिन्दो । अ॒स्मै॒ । च॒त्वारि॑ । अ॒युता॑ । दद॑त् । अ॒ष्ट । प॒रः । स॒हस्रा॑ ॥ ८.२.४१
शिव शंकर शर्मा
परमात्मा से ही याचना करनी चाहिये, यह शिक्षा इससे देते हैं।
आर्यमुनि
अब कर्मयोगी के संग्राम की विविध सामग्री का वर्णन करते हैं।
हरिशरण सिद्धान्तालंकार
चत्वार अष्टा ददत्
शिव शंकर शर्मा
परमात्मानमेव याचेतेत्यनया शिक्षते।
आर्यमुनि
अथ कर्मयोगिनः संग्रामसामग्री वर्ण्यते।
