इ॒त्था धीव॑न्तमद्रिवः का॒ण्वं मेध्या॑तिथिम् । मे॒षो भू॒तो॒३॒॑ऽभि यन्नय॑: ॥
itthā dhīvantam adrivaḥ kāṇvam medhyātithim | meṣo bhūto bhi yann ayaḥ ||
इ॒त्था । धीऽव॑न्तम् । अ॒द्रि॒ऽवः॒ । का॒ण्वम् । मेध्य॑ऽअतिथिम् । मे॒षः । भू॒तः । अ॒भि । यन् । अयः॑ ॥ ८.२.४०
शिव शंकर शर्मा
पुनः उसी अर्थ को कहते हैं।
आर्यमुनि
अब कर्मयोगी अपने राष्ट्र में उपदेशकों को बढ़ाकर उनकी रक्षा करे, यह कथन करते हैं।
हरिशरण सिद्धान्तालंकार
धीमान्- काण्व - मेध्यातिथि
शिव शंकर शर्मा
पुनस्तमर्थमाह।
आर्यमुनि
अथ कर्मयोगी स्वराष्ट्रे उपदेशकान् निर्माय तान् रक्षत्वित्युच्यते।
