प्रभ॑र्ता॒ रथं॑ ग॒व्यन्त॑मपा॒काच्चि॒द्यमव॑ति । इ॒नो वसु॒ स हि वोळ्हा॑ ॥
prabhartā rathaṁ gavyantam apākāc cid yam avati | ino vasu sa hi voḻhā ||
प्रऽभ॑र्ता । रथ॑म् । ग॒व्यन्त॑म् । अ॒पा॒कात् । चि॒त् । यम् । अव॑ति । इ॒नः । वसु॑ । सः । हि । वोळ्हा॑ ॥ ८.२.३५
शिव शंकर शर्मा
इन्द्र से सुरक्षित जन अभ्युदय पाता है, यह इससे दिखलाते हैं।
आर्यमुनि
अब कर्मयोगी अपने राष्ट्र को उत्तम मार्गों द्वारा सुसज्जित करे, यह कथन करते हैं।
हरिशरण सिद्धान्तालंकार
रथं प्रभर्ता
शिव शंकर शर्मा
इन्द्रेण रक्षितो जनोऽभ्युदयं प्राप्नोतीत्यनया दर्शयति।
आर्यमुनि
अथ कर्मयोगी स्वराष्ट्रं सुपथं कुर्यादिति कथ्यते।
