ए॒ष ए॒तानि॑ चका॒रेन्द्रो॒ विश्वा॒ योऽति॑ शृ॒ण्वे । वा॒ज॒दावा॑ म॒घोना॑म् ॥
eṣa etāni cakārendro viśvā yo ti śṛṇve | vājadāvā maghonām ||
ए॒षः । ए॒तानि॑ । च॒का॒र॒ । इन्द्रः॑ । विश्वा॑ । यः । अति॑ । शृ॒ण्वे । वा॒ज॒ऽदावा॑ । म॒घोना॑म् ॥ ८.२.३४
शिव शंकर शर्मा
परमात्मा की महिमा दिखलाते हैं।
आर्यमुनि
हरिशरण सिद्धान्तालंकार
'निर्माता शक्तिदाता' प्रभु
शिव शंकर शर्मा
परमात्मनो महिमानं दर्शयति।
