यस्मि॒न्विश्वा॑श्चर्ष॒णय॑ उ॒त च्यौ॒त्ना ज्रयां॑सि च । अनु॒ घेन्म॒न्दी म॒घोन॑: ॥
yasmin viśvāś carṣaṇaya uta cyautnā jrayāṁsi ca | anu ghen mandī maghonaḥ ||
यस्मि॑न् । विश्वाः॑ । च॒र्ष॒णयः॑ । उ॒त । च्यौ॒त्ना । ज्रयां॑सि । च॒ । अनु॑ । घ॒ । इत् । म॒न्दी । म॒घोनः॑ ॥ ८.२.३३
शिव शंकर शर्मा
ईश्वर सर्वाधार है, यह इससे दिखलाते हैं।
आर्यमुनि
अब कर्मयोगी को धनवान् प्रजाओं की रक्षा करना कथन करते हैं।
हरिशरण सिद्धान्तालंकार
'बलों व विजयों के आधार' प्रभु
शिव शंकर शर्मा
सर्वाधार ईश्वरोऽस्तीति दर्शयति।
आर्यमुनि
अथ कर्मयोगिना धनवतां रक्षणं कथ्यते।
