गिर॑श्च॒ यास्ते॑ गिर्वाह उ॒क्था च॒ तुभ्यं॒ तानि॑ । स॒त्रा द॑धि॒रे शवां॑सि ॥
giraś ca yās te girvāha ukthā ca tubhyaṁ tāni | satrā dadhire śavāṁsi ||
गिरः॑ । च॒ । याः । ते॒ । गि॒र्वा॒हः॒ । उ॒क्था । च॒ । तुभ्य॑म् । तानि॑ । स॒त्रा । द॒धि॒रे । शवां॑सि ॥ ८.२.३०
शिव शंकर शर्मा
ईश्वर की स्तुति से वाणी बलवती होती है, इस अर्थ को इससे दिखलाते हैं।
आर्यमुनि
हरिशरण सिद्धान्तालंकार
ज्ञान-सवन
शिव शंकर शर्मा
ईश्वरस्तुत्या वाणी बलवती भवतीत्यर्थमनया दर्शयति।
