तं ते॒ यवं॒ यथा॒ गोभि॑: स्वा॒दुम॑कर्म श्री॒णन्त॑: । इन्द्र॑ त्वा॒स्मिन्त्स॑ध॒मादे॑ ॥
taṁ te yavaṁ yathā gobhiḥ svādum akarma śrīṇantaḥ | indra tvāsmin sadhamāde ||
तम् । ते॒ । यव॑म् । यथा॑ । गोभिः॑ । स्वा॒दुम् । अ॒क॒र्म॒ । श्री॒णन्तः॑ । इन्द्र॑ । त्वा॒ । अ॒स्मिन् । स॒ध॒ऽमादे॑ ॥ ८.२.३
शिव शंकर शर्मा
पुनरपि उस विषय को दिखलाते हैं।
आर्यमुनि
अब यज्ञ में ज्ञानयोगी तथा कर्मयोगी का उपदेशार्थ आह्वान कथन करते हैं।
हरिशरण सिद्धान्तालंकार
गोभिः श्रीणन्तः
शिव शंकर शर्मा
भूयोऽपि तमर्थमाचष्टे।
आर्यमुनि
अथ यज्ञे इन्द्रस्य उपदेशार्थमाह्वानमुच्यते।
