आ तू षि॑ञ्च॒ कण्व॑मन्तं॒ न घा॑ विद्म शवसा॒नात् । य॒शस्त॑रं श॒तमू॑तेः ॥
ā tū ṣiñca kaṇvamantaṁ na ghā vidma śavasānāt | yaśastaraṁ śatamūteḥ ||
आ । तु । सि॒ञ्च॒ । कण्व॑ऽमन्तम् । न । घ॒ । वि॒द्म॒ । श॒व॒सा॒नात् । य॒शःऽत॑रम् । श॒तम्ऽऊ॑तेः ॥ ८.२.२२
शिव शंकर शर्मा
सब ही यथाशक्ति दान देवें।
आर्यमुनि
अब यज्ञ में आये हुए कर्मयोगी का सत्कार करना कथन करते हैं।
हरिशरण सिद्धान्तालंकार
कण्वमन्तं यशस्तरं
शिव शंकर शर्मा
सर्वः खलु यथाशक्ति दानं दद्यात्।
आर्यमुनि
अथ यज्ञागतस्य कर्मयोगिनः सत्क्रिया कथ्यते।
