इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना॑य स्पृहयन्ति । यन्ति॑ प्र॒माद॒मत॑न्द्राः ॥
icchanti devāḥ sunvantaṁ na svapnāya spṛhayanti | yanti pramādam atandrāḥ ||
इ॒च्छन्ति॑ । दे॒वाः । सु॒न्वन्त॑म् । न । स्वप्ना॑य । स्पृ॒ह॒य॒न्ति॒ । यन्ति॑ । प्र॒ऽमाद॑म् । अत॑न्द्राः ॥ ८.२.१८
शिव शंकर शर्मा
आलस्य को निवारण करती हुई श्रुति कहती है।
आर्यमुनि
अब उद्योगी पुरुष के लिये निरालस्य से परमानन्द की प्राप्ति कथन करते हैं।
हरिशरण सिद्धान्तालंकार
पुरुषार्थ में ही दिव्यता व आनन्द का वास हो
शिव शंकर शर्मा
आलस्यं निवारयन्ती श्रुतिराह।
आर्यमुनि
अथ उद्योगिभिरनालस्यैरेव परमानन्दः प्राप्यते इति कथ्यते।
