रे॒वाँ इद्रे॒वत॑: स्तो॒ता स्यात्त्वाव॑तो म॒घोन॑: । प्रेदु॑ हरिवः श्रु॒तस्य॑ ॥
revām̐ id revataḥ stotā syāt tvāvato maghonaḥ | pred u harivaḥ śrutasya ||
रे॒वान् । इत् । रे॒वतः॑ । स्तो॒ता । स्यात् । त्वाऽव॑तः । म॒घोनः॑ । प्र । इत् । ऊँ॒ इति॑ । ह॒रि॒ऽवः॒ । श्रु॒तस्य॑ ॥ ८.२.१३
शिव शंकर शर्मा
उसका उपासक धनी होता है, यहाँ संशय नहीं करना।
आर्यमुनि
अब कर्मयोगी के गुण धारण करनेवाले पुरुष को तेजस्वी होना कथन करते हैं।
हरिशरण सिद्धान्तालंकार
रेवतः स्तोता रेवान्
शिव शंकर शर्मा
तस्योपासको धनी भवतीति न संशयितव्यम्।
आर्यमुनि
अथ कर्मयोगिगुणाधारकस्य तेजस्वित्वं कथ्यते।
