तमाग॑न्म॒ सोभ॑रयः स॒हस्र॑मुष्कं स्वभि॒ष्टिमव॑से । स॒म्राजं॒ त्रास॑दस्यवम् ॥
tam āganma sobharayaḥ sahasramuṣkaṁ svabhiṣṭim avase | samrājaṁ trāsadasyavam ||
तम् । आ । अ॒ग॒न्म॒ । सोभ॑रयः । स॒हस्र॑ऽमुष्कम् । सु॒ऽअ॒भि॒ष्टिम् । अव॑से । स॒म्ऽराज॑न् । त्रास॑दस्यवम् ॥ ८.१९.३२
शिव शंकर शर्मा
पुनः वही विषय आ रहा है।
आर्यमुनि
हरिशरण सिद्धान्तालंकार
सहस्त्रमुष्कं स्वभिष्टि-सम्राट्-त्रासदस्यव
शिव शंकर शर्मा
पुनस्तदनुवर्त्तते।
