भ॒द्रं मन॑: कृणुष्व वृत्र॒तूर्ये॒ येना॑ स॒मत्सु॑ सा॒सह॑: । अव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑तां व॒नेमा॑ ते अ॒भिष्टि॑भिः ॥
bhadram manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ | ava sthirā tanuhi bhūri śardhatāṁ vanemā te abhiṣṭibhiḥ ||
भ॒द्रम् । मनः॑ । कृ॒णु॒ष्व॒ । वृ॒त्र॒ऽतूर्ये॑ । येन॑ । स॒मत्ऽसु॑ । स॒सहः॑ । अव॑ । स्थि॒रा । त॒नु॒हि॒ । भूरि॑ । शर्ध॑ताम् । व॒नेम॑ । ते॒ । अ॒भिष्टि॑ऽभिः ॥ ८.१९.२०
शिव शंकर शर्मा
इससे प्रार्थना करते हैं।
आर्यमुनि
अब क्षात्रबलवर्धक यज्ञ की पूर्ति के लिये परमात्मा से प्रार्थना करना कथन करते हैं।
हरिशरण सिद्धान्तालंकार
संग्राम में उत्तम मन के द्वारा विजय
शिव शंकर शर्मा
अनया प्रार्थ्यते।
आर्यमुनि
अथ क्षात्रबलवर्धकयज्ञपूर्त्यर्थं परमात्मा प्रार्थ्यते।
