शम॒ग्निर॒ग्निभि॑: कर॒च्छं न॑स्तपतु॒ सूर्य॑: । शं वातो॑ वात्वर॒पा अप॒ स्रिध॑: ॥
śam agnir agnibhiḥ karac chaṁ nas tapatu sūryaḥ | śaṁ vāto vātv arapā apa sridhaḥ ||
शम् । अ॒ग्निः । अ॒ग्निऽभिः॑ । क॒र॒त् । शम् । नः॒ । त॒प॒तु॒ । सूर्यः॑ । शम् । वातः । वा॒तु॒ । अ॒र॒पाः । अप॑ । स्रिधः॑ ॥ ८.१८.९
शिव शंकर शर्मा
इससे आशीर्वाद माँगते हैं।
आर्यमुनि
अब सुख की प्राप्ति के लिये परमात्मा से प्रार्थना की जाती है।
हरिशरण सिद्धान्तालंकार
शान्ति
शिव शंकर शर्मा
आशिषं याचते।
आर्यमुनि
अथ सुखप्राप्त्यर्थं परमात्मा प्रार्थ्यते।
