इ॒दं ह॑ नू॒नमे॑षां सु॒म्नं भि॑क्षेत॒ मर्त्य॑: । आ॒दि॒त्याना॒मपू॑र्व्यं॒ सवी॑मनि ॥
idaṁ ha nūnam eṣāṁ sumnam bhikṣeta martyaḥ | ādityānām apūrvyaṁ savīmani ||
इ॒दम् । ह॒ । नू॒नम् । ए॒षा॒म् । सु॒म्नम् । भि॒क्षे॒त॒ । मर्त्यः॑ । आ॒दि॒त्याना॑म् । अपू॑र्व्यम् । सवी॑मनि ॥ ८.१८.१
शिव शंकर शर्मा
किससे भिक्षा माँगे, यह दिखाते हैं।
आर्यमुनि
अब इस सूक्त में विद्या की महिमा का वर्णन करते हुए प्रजाजनों को विद्याध्ययन करने का उपदेश कथन करते हैं।
हरिशरण सिद्धान्तालंकार
आदित्यों की प्रेरणाएँ
शिव शंकर शर्मा
कं भिक्षेतेति दर्शयति।
आर्यमुनि
अथास्मिन् सूक्ते विद्यामहत्त्वं वर्णयन् प्रजाजनाय विद्याध्ययनमुपदिश्यते।
