दी॒र्घस्ते॑ अस्त्वङ्कु॒शो येना॒ वसु॑ प्र॒यच्छ॑सि । यज॑मानाय सुन्व॒ते ॥
dīrghas te astv aṅkuśo yenā vasu prayacchasi | yajamānāya sunvate ||
दी॒र्घः । ते॒ । अ॒स्तु॒ । अ॒ङ्कु॒शः । येन॑ । वसु॑ । प्र॒ऽयच्छ॑सि । यज॑मानाय । सु॒न्व॒ते ॥ ८.१७.१०
शिव शंकर शर्मा
पुनः प्रार्थना विधान करते हैं।
आर्यमुनि
अब योद्धा के लिये आशीर्वादात्मक वचन कथन करते हैं।
हरिशरण सिद्धान्तालंकार
संयम से वसु प्राप्ति
शिव शंकर शर्मा
पुनः प्रार्थना विधीयते।
आर्यमुनि
अथ योद्धृभ्य आशीर्वादो दीयते।
