तमिद्धने॑षु हि॒तेष्व॑धिवा॒काय॑ हवन्ते । येषा॒मिन्द्र॒स्ते ज॑यन्ति ॥
tam id dhaneṣu hiteṣv adhivākāya havante | yeṣām indras te jayanti ||
तम् । इत् । धने॑षु । हि॒तेषु॑ । अ॒धि॒ऽवा॒काय॑ । ह॒व॒न्ते॒ । येषा॑म् । इन्द्रः॑ । ते॒ । ज॒य॒न्ति॒ ॥ ८.१६.५
शिव शंकर शर्मा
पुनः इन्द्र की स्तुति कहते हैं।
आर्यमुनि
हरिशरण सिद्धान्तालंकार
प्रभु मित्रता में विजय
शिव शंकर शर्मा
पुनरपि इन्द्रः स्तूयते।
