स न॒: पप्रि॑: पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः । इन्द्रो॒ विश्वा॒ अति॒ द्विष॑: ॥
sa naḥ papriḥ pārayāti svasti nāvā puruhūtaḥ | indro viśvā ati dviṣaḥ ||
सः । नः॒ । पप्रिः॑ । पा॒र॒या॒ति॒ । स्व॒स्ति । ना॒वा । पु॒रु॒ऽहू॒तः । इन्द्रः॑ । विश्वा॑ । अति॑ । द्विषः॑ ॥ ८.१६.११
शिव शंकर शर्मा
पुनः उसी अर्थ को कहते हैं।
आर्यमुनि
हरिशरण सिद्धान्तालंकार
'पप्रि:' इन्द्रः (पारयाति)
शिव शंकर शर्मा
पुनस्तमर्थमाह।
