येन॒ ज्योतीं॑ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ । म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥
yena jyotīṁṣy āyave manave ca viveditha | mandāno asya barhiṣo vi rājasi ||
येन॑ । ज्योतीं॑षि । आ॒यवे॑ । मन॑वे । च॒ । वि॒वेदि॑थ । म॒न्दा॒नः । अ॒स्य । ब॒र्हिषः॑ । वि । रा॒ज॒सि॒ ॥ ८.१५.५
शिव शंकर शर्मा
परमदेव की स्तुति दिखलाते हैं।
आर्यमुनि
हरिशरण सिद्धान्तालंकार
आयवे-मनवे
शिव शंकर शर्मा
इन्द्रस्तुतिं दर्शयति।
