इन्द्रे॑ण रोच॒ना दि॒वो दृ॒ळ्हानि॑ दृंहि॒तानि॑ च । स्थि॒राणि॒ न प॑रा॒णुदे॑ ॥
indreṇa rocanā divo dṛḻhāni dṛṁhitāni ca | sthirāṇi na parāṇude ||
इन्द्रे॑ण । रो॒च॒ना । दि॒वः । दृ॒ळ्हानि॑ । दृं॒हि॒तानि॑ । च॒ । स्थि॒राणि॑ । न । प॒रा॒ऽनुदे॑ ॥ ८.१४.९
शिव शंकर शर्मा
ईश्वर की महिमा की स्तुति दिखलाते हैं।
आर्यमुनि
हरिशरण सिद्धान्तालंकार
स्थिराणि, न पराणुदे
शिव शंकर शर्मा
महिम्नः स्तुतिं दर्शयति।
