यदि॑न्द्रा॒हं यथा॒ त्वमीशी॑य॒ वस्व॒ एक॒ इत् । स्तो॒ता मे॒ गोष॑खा स्यात् ॥
yad indrāhaṁ yathā tvam īśīya vasva eka it | stotā me goṣakhā syāt ||
यत् । इ॒न्द्र॒ । अ॒हम् । यथा॑ । त्वम् । ईशी॑य । वस्वः॑ । एकः॑ । इत् । स्तो॒ता । मे॒ । गोऽस॑खा । स्या॒त् ॥ ८.१४.१
शिव शंकर शर्मा
पुनः इन्द्र की प्रार्थना आरम्भ करते हैं।
आर्यमुनि
अब इस सूक्त में राष्ट्रपति को उपदेश करते हुए उसका कर्तव्य कथन करते हैं।
हरिशरण सिद्धान्तालंकार
प्रभु-स्तवन व ऐश्वर्य
शिव शंकर शर्मा
पुनरपीन्द्रस्य प्रार्थनामारभते।
आर्यमुनि
अथास्मिन् सूक्ते राष्ट्रपतिमुपदिशन् तत्कर्तव्यं कथयति।
