वृषा॒यमि॑न्द्र ते॒ रथ॑ उ॒तो ते॒ वृष॑णा॒ हरी॑ । वृषा॒ त्वं श॑तक्रतो॒ वृषा॒ हव॑: ॥
vṛṣāyam indra te ratha uto te vṛṣaṇā harī | vṛṣā tvaṁ śatakrato vṛṣā havaḥ ||
वृषा॑ । अ॒यम् । इ॒न्द्र॒ । ते॒ । रथः॑ । उ॒तो इति॑ । ते॒ । वृष॑णा । हरी॒ इति॑ । वृषा॑ । त्वम् । श॒त॒ऽक्र॒तो॒ इति॑ शतऽक्रतो । वृषा॑ । हवः॑ ॥ ८.१३.३१
शिव शंकर शर्मा
इससे ईश्वर की स्तुति की जाती है।।
आर्यमुनि
अब कामनाओं की पूर्ति के लिये परमात्मा से प्रार्थना करना कथन करते हैं।
हरिशरण सिद्धान्तालंकार
वृषा रथः
शिव शंकर शर्मा
ईश्वरस्तुतिं करोति ।
आर्यमुनि
अथ कामनापूर्तये परमात्मा स्तूयते।
