स प्र॑थ॒मे व्यो॑मनि दे॒वानां॒ सद॑ने वृ॒धः । सु॒पा॒रः सु॒श्रव॑स्तम॒: सम॑प्सु॒जित् ॥
sa prathame vyomani devānāṁ sadane vṛdhaḥ | supāraḥ suśravastamaḥ sam apsujit ||
सः । प्र॒थ॒मे । विऽओ॑मनि । दे॒वाना॑म् । सद॑ने । वृ॒धः । सु॒ऽपा॒रः । सु॒श्रवः॑ऽतमः । सम् । अ॒प्सु॒ऽजित् ॥ ८.१३.२
शिव शंकर शर्मा
उसी का वर्णन करते हैं।
आर्यमुनि
अब परमात्मा से सूर्य्यादि दिव्य पदार्थों की रचना कथन करते हैं।
हरिशरण सिद्धान्तालंकार
सुपारः सुश्रवस्तमः
शिव शंकर शर्मा
तमेव विशिनष्टि।
आर्यमुनि
अथ परमात्मद्वारा सूर्यादि विरचनं कथ्यते।
