यो नो॑ दे॒वः प॑रा॒वत॑: सखित्व॒नाय॑ माम॒हे । दि॒वो न वृ॒ष्टिं प्र॒थय॑न्व॒वक्षि॑थ ॥
yo no devaḥ parāvataḥ sakhitvanāya māmahe | divo na vṛṣṭim prathayan vavakṣitha ||
यः । नः॒ । दे॒वः । प॒रा॒ऽवतः॑ । स॒खि॒ऽत्व॒नाय॑ । म॒म॒हे । दि॒वः । न । वृ॒ष्टिम् । प्र॒थय॑न् । व॒वक्षि॑थ ॥ ८.१२.६
शिव शंकर शर्मा
पुनः वही विषय आ रहा है।
आर्यमुनि
हरिशरण सिद्धान्तालंकार
प्रभु के साथ मित्रता
शिव शंकर शर्मा
पुनस्तदनुवर्त्तते।
