स्तु॒हि स्तु॒हीदे॒ते घा॑ ते॒ मंहि॑ष्ठासो म॒घोना॑म् । नि॒न्दि॒ताश्व॑: प्रप॒थी प॑रम॒ज्या म॒घस्य॑ मेध्यातिथे ॥
stuhi stuhīd ete ghā te maṁhiṣṭhāso maghonām | ninditāśvaḥ prapathī paramajyā maghasya medhyātithe ||
स्तु॒हि । स्तु॒हि । इत् । ए॒ते । घ॒ । ते॒ । मंहि॑ष्ठासः । म॒घोना॑म् । नि॒न्दि॒तऽअ॑श्वः । प्र॒ऽप॒थी । प॒र॒म॒ऽज्याः । म॒घस्य॑ । मे॒ध्य॒ऽअ॒ति॒थे॒ ॥ ८.१.३०
शिव शंकर शर्मा
इस ऋचा से साक्षात् परमात्मोपदेश दिखलाते हैं।
आर्यमुनि
अब “मेध्यातिथि” को परमात्मा का ऐश्वर्य्यवर्णन करते हुए उसी का उपासन कथन करते हैं।
हरिशरण सिद्धान्तालंकार
निन्दिताश्व का प्रपथी बनना
शिव शंकर शर्मा
अनया साक्षात्परमात्मोपदेशं दर्शयति।
आर्यमुनि
अथ मेध्यातिथिं प्रति परमात्मैश्वर्यवर्णनपूर्वकं तदुपासना उपदिश्यते।
